Shri Shukra Kavach

॥ श्री शुक्रकवचम् ॥
॥ Shri Shukra Kavach ॥

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः ।
अनुष्टुप्छन्दः । श्रीशुक्रो देवता ।शुक्रप्रीत्यर्थे जपे विनियोगः ॥
मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ १॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ २॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ ३॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ ४॥
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥ ५॥

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७॥

॥ इति श्री शुक्र कवचं सम्पूर्णम् ॥

Related Post

Shri Devi Chandi Kavach

॥ श्री देवी चण्डी कवच ॥ ॥ Shri Devi Chandi Kavach ॥ ॥ ॐ गण गणपतये नमः ॥ ॥ विनियोग:…

Shri Baglamukhi Kavach

॥ श्री बगलामुखी कवचं ॥ ॥ Shri Baglamukhi Kavach ॥ ॥ ॐ गण गणपतये नमः ॥ ॥ अथ ध्यानम् ॥…

Amogh Shiv Kavach

॥ अमोघ शिव कवच ॥ ॥ Amogh Shiv Kavach ॥ ॥ ॐ गण गणपतये नमः ॥ ॥ अथ विनियोग: ॥…

Shri Sita Kavach

॥ श्री सीताकवचम् ॥ ॥ Shri Sita Kavach ॥ ॥ ॐ गण गणपतये नमः ॥ ॥ अगस्तिरुवाच ॥ सम्यक् पृष्टं…

Shri Narsingh Kavach

॥ श्री नृसिंहकवचं ॥ ॥ Shri Narsingh Kavach ॥ ॥ ॐ गण गणपतये नमः ॥ ॥ नारद उवाच ॥ इन्द्रादिदेव…