All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Ganpati Kavach

॥ श्री गणपति कवचम् ॥
॥ Shri Ganpati Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ गौर्युवाच ॥
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥

॥ मुनिरुवाच ॥
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये
युगेत्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्तुर्ये
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३॥

विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४॥
ललाटं कश्यपः पातु भृयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९॥

गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १०॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११॥

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥

दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४॥
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५॥

राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् ।
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७॥

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥ १८॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥ २१॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥ २३॥

राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४॥
इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ २५॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६॥
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७॥

॥ इति श्री गणेश कवचं सम्पूर्णम् ॥

आज का पंचांग ( Fri 09 May 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • द्वादशी, 08 May 2025 12:29:49 से 09 May 2025 14:56:39 तक
  • त्रयोदशी, 09 May 2025 14:56:40 से 10 May 2025 17:30:26 तक

वार

शुक्रवार

नक्षत्र

  • हस्त, 08 May 2025 21:06:33 से 10 May 2025 00:09:08 तक
  • चित्रा, 10 May 2025 00:09:09 से 11 May 2025 03:15:20 तक

सूर्यौदय

09 May 2025 05:42:32

सूर्यास्त

09 May 2025 19:11:47

चंद्रोदय

09 May 2025 16:25:48

चंद्रस्थ

10 May 2025 04:03:30

योग

वज्र

09 May 2025 01:56:42 से 10 May 2025 02:57:42 तक

सिद्धि

10 May 2025 02:57:43 से 11 May 2025 04:00:52 तक

शुभ काल

अभिजीत मुहूर्त

  • 09 May 2025 12:00:11 से 09 May 2025 12:54:08 तक

अमृत काल

  • 09 May 2025 17:34:33 से 09 May 2025 19:22:43 तक

ब्रह्म मुहूर्त

  • 09 May 2025 04:06:22 से 09 May 2025 04:54:20 तक

अशुभ काल

राहू

  • 09 May 2025 10:45:59 से 09 May 2025 12:27:08 तक

यम गण्ड

  • 09 May 2025 15:49:26 से 09 May 2025 17:30:35 तक

कुलिक

  • 09 May 2025 07:23:41 से 09 May 2025 09:04:50 तक

दुर्मुहूर्त

  • 09 May 2025 08:24:23 से 09 May 2025 09:18:20 तक
  • 09 May 2025 12:54:08 से 09 May 2025 13:48:05 तक

वर्ज्यम्

  • 09 May 2025 06:34:33 से 09 May 2025 08:22:33 तक