All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Rudra Kavach

॥ श्री रुद्र कवचम् ॥
॥ Shri Rudra Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ अथ श्री रुद्रकवचम् ॥
ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता
ह्राम् बीजम्श्रीम् शक्तिः ह्रीम् कीलकम्- मम
मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः
ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥

॥ ध्यानम् ॥
शांतम् पद्मासनस्थम् शशिधरमकुटम्
पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम्
परशुमभयदम् दक्षभागे महन्तम् ।
नागम् पाशम् च घंटाम् प्रळय हुतवहम्
सांकुशम् वामभागे नानालंकारयुक्तम्
स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥

॥ दूर्वास उवाच ॥
प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् ।
एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् ।
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये ।
अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥

रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा ।
शिरोमे ईश्वरः पातु ललाटम् नीललोहितः ।
नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः ।
कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः ॥

वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् ।
हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् ।
नाभिम् कटिम् च वक्षश्च पातु सर्वम् उमापतिः ॥

बाहुमध्यान्तरम् चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम्
वज्रम् च शक्तिदम् चैव पाशांकुशधरम् तथा ।
गण्डशूलधरान्नित्यम् रक्षतु त्रिदशेश्वरः ॥

प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे संध्यायाम्
राजभवने विरूपाक्षस्तु पातु माम् ।
शीतोष्णा दथकालेषु तुहिनद्रुमकंटके ।
निर्मनुष्ये समे मार्गे पाहि माम् वृषभध्वज ॥

इत्येतद्द्रुद्रकवचम् पवित्रम् पापनाशनम् ।
महादेव प्रसादेन दूर्वास मुनिकल्पितम् ।
ममाख्यातम् समासेन नभयम् तेनविद्यते ।
प्राप्नोति परम आरोग्यम् पुण्यमायुष्यवर्धनम् ॥

विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्याम् नभय विन्दते क्वचित् ।
अपुत्रो लभते पुत्रम् मोक्षार्थी मोक्ष माप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥

त्राहिमाम् पार्वतीनाथ त्राहिमाम् त्रिपुरंतकपाशम्
खट्वांग दिव्यास्त्रम् त्रिशूलम् रुद्रमेवच ।
नमस्करोमि देवेश त्राहिमाम् जगदीश्वर ।
शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥

गमनेगमने चैव त्राहिमाम् भक्तवत्सल ।
त्वम् चित्वमादितश्चैव त्वम् बुद्धिस्त्वम् परायणम् ।
कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा ।
सर्व ज्वर भयम् छिन्दि सर्व शत्रून्निवक्त्याय ॥

सर्व व्याधिनिवारणम् रुद्रलोकम् सगच्छति रुद्रलोकम् सगच्छत्योन्नमः ॥

॥ इति श्री रुद्र कवचम् सम्पूर्णम् ॥

आज का पंचांग ( Fri 09 May 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • द्वादशी, 08 May 2025 12:29:49 से 09 May 2025 14:56:39 तक
  • त्रयोदशी, 09 May 2025 14:56:40 से 10 May 2025 17:30:26 तक

वार

शुक्रवार

नक्षत्र

  • हस्त, 08 May 2025 21:06:33 से 10 May 2025 00:09:08 तक
  • चित्रा, 10 May 2025 00:09:09 से 11 May 2025 03:15:20 तक

सूर्यौदय

09 May 2025 05:42:32

सूर्यास्त

09 May 2025 19:11:47

चंद्रोदय

09 May 2025 16:25:48

चंद्रस्थ

10 May 2025 04:03:30

योग

वज्र

09 May 2025 01:56:42 से 10 May 2025 02:57:42 तक

सिद्धि

10 May 2025 02:57:43 से 11 May 2025 04:00:52 तक

शुभ काल

अभिजीत मुहूर्त

  • 09 May 2025 12:00:11 से 09 May 2025 12:54:08 तक

अमृत काल

  • 09 May 2025 17:34:33 से 09 May 2025 19:22:43 तक

ब्रह्म मुहूर्त

  • 09 May 2025 04:06:22 से 09 May 2025 04:54:20 तक

अशुभ काल

राहू

  • 09 May 2025 10:45:59 से 09 May 2025 12:27:08 तक

यम गण्ड

  • 09 May 2025 15:49:26 से 09 May 2025 17:30:35 तक

कुलिक

  • 09 May 2025 07:23:41 से 09 May 2025 09:04:50 तक

दुर्मुहूर्त

  • 09 May 2025 08:24:23 से 09 May 2025 09:18:20 तक
  • 09 May 2025 12:54:08 से 09 May 2025 13:48:05 तक

वर्ज्यम्

  • 09 May 2025 06:34:33 से 09 May 2025 08:22:33 तक